Original

वैशंपायन उवाच ।एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रेऽभ्यवर्तत ।नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः ॥ २४ ॥

Segmented

वैशंपायन उवाच एतत् श्रुत्वा तयोः वाक्यम् तपसि उग्रे ऽभ्यवर्तत नारदः प्राञ्जलिः भूत्वा नारायण-परायणः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तयोः तद् pos=n,g=m,c=6,n=d
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
नारदः नारद pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
नारायण नारायण pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s