Original

सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे ।यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् ॥ २३ ॥

Segmented

सर्वम् हि नौ संविदितम् त्रैलोक्ये स चराचरे यद् भविष्यति वृत्तम् वा वर्तते वा शुभ-अशुभम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
नौ मद् pos=n,g=,c=6,n=d
संविदितम् संविद् pos=va,g=n,c=1,n=s,f=part
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
pos=i
चराचरे चराचर pos=n,g=n,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
वा वा pos=i
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=1,n=s