Original

आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन ।समागतो भगवता संजल्पं कृतवान्यथा ॥ २२ ॥

Segmented

आवाभ्याम् अपि दृष्टः त्वम् श्वेतद्वीपे तपोधन समागतो भगवता संजल्पम् कृतवान् यथा

Analysis

Word Lemma Parse
आवाभ्याम् मद् pos=n,g=,c=3,n=d
अपि अपि pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
श्वेतद्वीपे श्वेतद्वीप pos=n,g=m,c=7,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
समागतो समागम् pos=va,g=m,c=1,n=s,f=part
भगवता भगवन्त् pos=n,g=m,c=3,n=s
संजल्पम् संजल्प pos=n,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i