Original

विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम ।आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम् ॥ २१ ॥

Segmented

विधिना स्वेन युक्ताभ्याम् यथापूर्वम् द्विजोत्तम आस्थिताभ्याम् सर्व-कृच्छ्रम् व्रतम् सम्यक् तद् उत्तमम्

Analysis

Word Lemma Parse
विधिना विधि pos=n,g=m,c=3,n=s
स्वेन स्व pos=a,g=m,c=3,n=s
युक्ताभ्याम् युज् pos=va,g=m,c=3,n=d,f=part
यथापूर्वम् यथापूर्वम् pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
आस्थिताभ्याम् आस्था pos=va,g=m,c=3,n=d,f=part
सर्व सर्व pos=n,comp=y
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
सम्यक् सम्यक् pos=i
तद् तद् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s