Original

ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः ।भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज ॥ २० ॥

Segmented

ये तु तस्य एव देवस्य प्रादुर्भावाः सुर-प्रियाः भविष्यन्ति त्रिलोक-स्थाः तेषाम् स्वस्ति इति अतस् द्विज

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
देवस्य देव pos=n,g=m,c=6,n=s
प्रादुर्भावाः प्रादुर्भाव pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
त्रिलोक त्रिलोक pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
इति इति pos=i
अतस् अतस् pos=i
द्विज द्विज pos=n,g=m,c=8,n=s