Original

आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम ।रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ ॥ १९ ॥

Segmented

आवाम् अपि च धर्मस्य गृहे जातौ द्विजोत्तम रम्याम् विशालाम् आश्रित्य तप उग्रम् समास्थितौ

Analysis

Word Lemma Parse
आवाम् मद् pos=n,g=,c=1,n=d
अपि अपि pos=i
pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
जातौ जन् pos=va,g=m,c=1,n=d,f=part
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
विशालाम् विशाला pos=n,g=f,c=2,n=s
आश्रित्य आश्रि pos=vi
तप तपस् pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
समास्थितौ समास्था pos=va,g=m,c=1,n=d,f=part