Original

समाहितमनस्काश्च नियताः संयतेन्द्रियाः ।एकान्तभावोपगता वासुदेवं विशन्ति ते ॥ १८ ॥

Segmented

समाहित-मनस्काः च नियताः संयत-इन्द्रियाः एकान्त-भाव-उपगताः वासुदेवम् विशन्ति ते

Analysis

Word Lemma Parse
समाहित समाहित pos=a,comp=y
मनस्काः मनस्क pos=n,g=m,c=1,n=p
pos=i
नियताः नियम् pos=va,g=m,c=1,n=p,f=part
संयत संयम् pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
एकान्त एकान्त pos=a,comp=y
भाव भाव pos=n,comp=y
उपगताः उपगम् pos=va,g=m,c=1,n=p,f=part
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
विशन्ति विश् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p