Original

ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा ।प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् ।सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥ १७ ॥

Segmented

ततस् त्रैगुण्य-हीनाः ते परम-आत्मानम् अञ्जसा प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञम् निर्गुण-आत्मकम् सर्व-आवासम् वासुदेवम् क्षेत्रज्ञम् विद्धि तत्त्वतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रैगुण्य त्रैगुण्य pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अञ्जसा अञ्जसा pos=i
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
निर्गुण निर्गुण pos=a,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
आवासम् आवास pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s