Original

प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं तथा ।विशन्ति विप्रप्रवराः सांख्या भागवतैः सह ॥ १६ ॥

Segmented

प्रद्युम्नात् च अपि निर्मुक्ता जीवम् संकर्षणम् तथा विशन्ति विप्र-प्रवराः सांख्या भागवतैः सह

Analysis

Word Lemma Parse
प्रद्युम्नात् प्रद्युम्न pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
निर्मुक्ता निर्मुच् pos=va,g=m,c=1,n=p,f=part
जीवम् जीव pos=a,g=m,c=2,n=s
संकर्षणम् संकर्षण pos=n,g=m,c=2,n=s
तथा तथा pos=i
विशन्ति विश् pos=v,p=3,n=p,l=lat
विप्र विप्र pos=n,comp=y
प्रवराः प्रवर pos=a,g=m,c=1,n=p
सांख्या सांख्य pos=n,g=m,c=1,n=p
भागवतैः भागवत pos=n,g=m,c=3,n=p
सह सह pos=i