Original

आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् ।परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत ॥ १४ ॥

Segmented

आदित्य-दग्ध-सर्व-अङ्गाः अदृश्याः केनचित् क्वचित् परमाणु-भूताः भूत्वा तु तम् देवम् प्रविशन्ति उत

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,comp=y
दग्ध दह् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
अदृश्याः अदृश्य pos=a,g=m,c=1,n=p
केनचित् कश्चित् pos=n,g=m,c=3,n=s
क्वचित् क्वचिद् pos=i
परमाणु परमाणु pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
भूत्वा भू pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
उत उत pos=i