Original

ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः ।तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ।सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते ॥ १३ ॥

Segmented

ये हि निष्कल्मषा लोके पुण्य-पाप-विवर्जिताः तेषाम् वै क्षेमम् अध्वानम् गच्छताम् द्विजसत्तम सर्व-लोक-तमः-हन्ता आदित्यो द्वारम् उच्यते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
निष्कल्मषा निष्कल्मष pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
पुण्य पुण्य pos=a,comp=y
पाप पाप pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
क्षेमम् क्षेम pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
तमः तमस् pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
द्वारम् द्वार pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat