Original

षड्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम् ।विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक् ॥ १२ ॥

Segmented

षः-भूत-उत्पादकम् नाम तत् स्थानम् वेद-संज्ञितम् विद्या-सहायः यत्र आस्ते भगवान् हव्य-कव्य-भुज्

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
भूत भूत pos=n,comp=y
उत्पादकम् उत्पादक pos=a,g=n,c=1,n=s
नाम नाम pos=i
तत् तद् pos=n,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
संज्ञितम् संज्ञित pos=a,g=n,c=1,n=s
विद्या विद्या pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
भगवान् भगवत् pos=a,g=m,c=1,n=s
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s