Original

तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः ।चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः ॥ ११ ॥

Segmented

तस्मात् च उत्तिष्ठते देवात् सर्व-भूत-गतम् मनः चन्द्रमा येन संयुक्तः प्रकाश-गुण-धारणः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
उत्तिष्ठते उत्था pos=v,p=3,n=s,l=lat
देवात् देव pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
प्रकाश प्रकाश pos=n,comp=y
गुण गुण pos=n,comp=y
धारणः धारण pos=a,g=m,c=1,n=s