Original

तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः ।आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् ॥ १० ॥

Segmented

तस्मात् च उत्तिष्ठते शब्दः सर्व-लोक-ईश्वरात् प्रभोः आकाशम् युज्यते येन ततस् तिष्ठति असंवृतम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
उत्तिष्ठते उत्था pos=v,p=3,n=s,l=lat
शब्दः शब्द pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वरात् ईश्वर pos=n,g=m,c=5,n=s
प्रभोः प्रभु pos=a,g=m,c=5,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
ततस् ततस् pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
असंवृतम् असंवृत pos=a,g=n,c=1,n=s