Original

नरनारायणावूचतुः ।धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वयं प्रभुः ।न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम् ॥ १ ॥

Segmented

नर-नारायणौ ऊचतुः धन्यो असि अनुगृहीतः ऽसि यत् ते दृष्टः स्वयम् प्रभुः न हि तम् दृष्टवान् कश्चित् पद्मयोनिः अपि स्वयम्

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
धन्यो धन्य pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
अनुगृहीतः अनुग्रह् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पद्मयोनिः पद्मयोनि pos=n,g=m,c=1,n=s
अपि अपि pos=i
स्वयम् स्वयम् pos=i