Original

न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः ।वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् ॥ ९ ॥

Segmented

न चित्रम् कृतः तत्र यद् आर्यो मे धनंजयः वासुदेव-सहायः यः प्राप्तः जयम् उत्तमम्

Analysis

Word Lemma Parse
pos=i
चित्रम् चित्र pos=a,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
यद् यद् pos=n,g=n,c=2,n=s
आर्यो आर्य pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
वासुदेव वासुदेव pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
जयम् जय pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s