Original

सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् ।हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ॥ ८ ॥

Segmented

सर्वथा पाविताः स्म इह श्रुत्वा इमाम् आदितः कथाम् हरेः विश्वेश्वरस्य इह सर्व-पाप-प्रणाशनाम्

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
पाविताः पावय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
इह इह pos=i
श्रुत्वा श्रु pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
आदितः आदितस् pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
हरेः हरि pos=n,g=m,c=6,n=s
विश्वेश्वरस्य विश्वेश्वर pos=n,g=m,c=6,n=s
इह इह pos=i
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रणाशनाम् प्रणाशन pos=a,g=f,c=2,n=s