Original

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् ।न तथा फलदं चापि नारायणकथा यथा ॥ ७ ॥

Segmented

सर्व-आश्रम-अभिगमनम् सर्व-तीर्थ-अवगाहनम् न तथा फल-दम् च अपि नारायण-कथा यथा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
अभिगमनम् अभिगमन pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
अवगाहनम् अवगाहन pos=n,g=n,c=1,n=s
pos=i
तथा तथा pos=i
फल फल pos=n,comp=y
दम् pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
नारायण नारायण pos=n,comp=y
कथा कथा pos=n,g=f,c=1,n=s
यथा यथा pos=i