Original

यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः ।ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम् ।न ततोऽस्ति परं मन्ये पावनं दिवि चेह च ॥ ६ ॥

Segmented

यत्र आविशन्ति कल्प-अन्ते सर्वे ब्रह्म-आदयः सुराः ऋषयः च स गन्धर्वाः यत् च किंचिद् चराचरम् न ततो ऽस्ति परम् मन्ये पावनम् दिवि च इह च

Analysis

Word Lemma Parse
यत्र यत्र pos=i
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
कल्प कल्प pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
चराचरम् चराचर pos=n,g=n,c=1,n=s
pos=i
ततो ततस् pos=i
ऽस्ति अस् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पावनम् पावन pos=a,g=n,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
pos=i
इह इह pos=i
pos=i