Original

एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः ।आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥ ५२ ॥

Segmented

एवम् मे भगवान् देवः स्वयम् आख्यातवान् हरिः आसिष्ये तद्-परः भूत्वा युवाभ्याम् सह नित्यशः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
आख्यातवान् आख्या pos=va,g=m,c=1,n=s,f=part
हरिः हरि pos=n,g=m,c=1,n=s
आसिष्ये आस् pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
युवाभ्याम् त्वद् pos=n,g=,c=3,n=d
सह सह pos=i
नित्यशः नित्यशस् pos=i