Original

न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः ।विद्यते त्रिषु लोकेषु ततोऽस्म्यैकान्तिकं गतः ।इह चैवागतस्तेन विसृष्टः परमात्मना ॥ ५१ ॥

Segmented

न तस्य अन्यः प्रियतरः प्रतिबुद्धैः महात्मभिः विद्यते त्रिषु लोकेषु ततो अस्मि ऐकान्तिकम् गतः इह च एव आगतः तेन विसृष्टः परम-आत्मना

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रियतरः प्रियतर pos=a,g=m,c=1,n=s
प्रतिबुद्धैः प्रतिबुध् pos=va,g=m,c=3,n=p,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
ततो ततस् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
ऐकान्तिकम् ऐकान्तिक pos=a,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
pos=i
एव एव pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
विसृष्टः विसृज् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s