Original

स हीशो भगवान्देवः सर्वभूतात्मभावनः ।अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम ॥ ५ ॥

Segmented

स हि ईशः भगवान् देवः सर्व-भूत-आत्म-भावनः अहो नारायणम् तेजो दुर्दर्शम् द्विजसत्तम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
ईशः ईश pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s
अहो अहो pos=i
नारायणम् नारायण pos=a,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
दुर्दर्शम् दुर्दर्श pos=a,g=n,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s