Original

नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ये ।हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते ।कृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति ॥ ४९ ॥

Segmented

नागाः सुपर्णा गन्धर्वाः सिद्धा राज-ऋषयः च ये हव्यम् कव्यम् च सततम् विधि-पूर्वम् प्रयुञ्जते कृत्स्नम् तत् तस्य देवस्य चरणौ उपतिष्ठति

Analysis

Word Lemma Parse
नागाः नाग pos=n,g=m,c=1,n=p
सुपर्णा सुपर्ण pos=n,g=m,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
हव्यम् हव्य pos=n,g=n,c=2,n=s
कव्यम् कव्य pos=n,g=n,c=2,n=s
pos=i
सततम् सततम् pos=i
विधि विधि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
प्रयुञ्जते प्रयुज् pos=v,p=3,n=p,l=lat
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat