Original

वेदीमष्टतलोत्सेधां भूमावास्थाय विश्वभुक् ।एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः ।साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् ॥ ४७ ॥

Segmented

वेदीम् अष्ट-तल-उत्सेधाम् भूमौ आस्थाय विश्वभुक् एक-पाद-स्थितः देव ऊर्ध्व-बाहुः उदक्-मुखः स अङ्गान् आवर्तयन् वेदान् तपः तेपे सु दुश्चरम्

Analysis

Word Lemma Parse
वेदीम् वेदि pos=n,g=f,c=2,n=s
अष्ट अष्टन् pos=n,comp=y
तल तल pos=n,comp=y
उत्सेधाम् उत्सेध pos=n,g=f,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
आस्थाय आस्था pos=vi
विश्वभुक् विश्वभुज् pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
पाद पाद pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,g=m,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
उदक् उदञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
pos=i
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
आवर्तयन् आवर्तय् pos=va,g=m,c=1,n=s,f=part
वेदान् वेद pos=n,g=m,c=2,n=p
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुश्चरम् दुश्चर pos=a,g=n,c=2,n=s