Original

न तत्र सूर्यस्तपति न सोमोऽभिविराजते ।न वायुर्वाति देवेशे तपश्चरति दुश्चरम् ॥ ४६ ॥

Segmented

न तत्र सूर्यः तपति न सोमो ऽभिविराजते न वायुः वाति देवेशे तपः चरति दुश्चरम्

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
तपति तप् pos=v,p=3,n=s,l=lat
pos=i
सोमो सोम pos=n,g=m,c=1,n=s
ऽभिविराजते अभिविराज् pos=v,p=3,n=s,l=lat
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
वाति वा pos=v,p=3,n=s,l=lat
देवेशे देवेश pos=n,g=m,c=7,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चरति चर् pos=va,g=m,c=7,n=s,f=part
दुश्चरम् दुश्चर pos=a,g=n,c=2,n=s