Original

शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम् ।एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः ॥ ४५ ॥

Segmented

शान्तिः सा त्रिषु लोकेषु सिद्धानाम् भावितात्मनाम् एतया शुभया बुद्ध्या नैष्ठिकम् व्रतम् आस्थितः

Analysis

Word Lemma Parse
शान्तिः शान्ति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
एतया एतद् pos=n,g=f,c=3,n=s
शुभया शुभ pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
नैष्ठिकम् नैष्ठिक pos=a,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part