Original

तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात्परं हि यत् ।तेज इत्यभिविख्यातं स्वयंभासावभासितम् ॥ ४४ ॥

Segmented

तपसा योज्य सो ऽऽत्मानम् श्वेतद्वीपात् परम् हि यत् तेज इति अभिविख्यातम् स्वयम् भास-अवभासितम्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
योज्य योजय् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽऽत्मानम् आत्मन् pos=n,g=m,c=2,n=s
श्वेतद्वीपात् श्वेतद्वीप pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
तेज तेजस् pos=n,g=n,c=1,n=s
इति इति pos=i
अभिविख्यातम् अभिविख्या pos=va,g=n,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
भास भास pos=n,comp=y
अवभासितम् अवभासय् pos=va,g=n,c=1,n=s,f=part