Original

रमते सोऽर्च्यमानो हि सदा भागवतप्रियः ।विश्वभुक्सर्वगो देवो बान्धवो भक्तवत्सलः ।स कर्ता कारणं चैव कार्यं चातिबलद्युतिः ॥ ४३ ॥

Segmented

रमते सो ऽर्च्यमानो हि सदा भागवत-प्रियः विश्व-भुज् सर्व-गः देवो बान्धवो भक्त-वत्सलः स कर्ता कारणम् च एव कार्यम् च अति बल-द्युतिः

Analysis

Word Lemma Parse
रमते रम् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽर्च्यमानो अर्चय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
सदा सदा pos=i
भागवत भागवत pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गः pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
बान्धवो बान्धव pos=n,g=m,c=1,n=s
भक्त भक्त pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
अति अति pos=i
बल बल pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s