Original

तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः ।प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः ॥ ४२ ॥

Segmented

ते ऽर्चयन्ति सदा देवम् तैः सार्धम् रमते च सः प्रिय-भक्तः हि भगवान् परम-आत्मा द्विज-प्रियः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽर्चयन्ति अर्चय् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
देवम् देव pos=n,g=m,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
रमते रम् pos=v,p=3,n=s,l=lat
pos=i
सः तद् pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
हि हि pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s