Original

तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः ।प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् ॥ ४१ ॥

Segmented

तत्र ये पुरुषाः श्वेताः पञ्च-इन्द्रिय-विवर्जिताः प्रतिबुद्धाः च ते सर्वे भक्ताः च पुरुषोत्तमम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ये यद् pos=n,g=m,c=1,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
श्वेताः श्वेत pos=a,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
प्रतिबुद्धाः प्रतिबुध् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भक्ताः भक्त pos=n,g=m,c=1,n=p
pos=i
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s