Original

तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम् ।प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा ॥ ४० ॥

Segmented

तेन मे कथितम् पूर्वम् नाम क्षेत्रज्ञ-संज्ञितम् प्रादुर्भावाः च कथिता भविष्यन्ति हि ये यथा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
नाम नामन् pos=n,g=n,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
संज्ञितम् संज्ञित pos=a,g=n,c=1,n=s
प्रादुर्भावाः प्रादुर्भाव pos=n,g=m,c=1,n=p
pos=i
कथिता कथय् pos=va,g=m,c=1,n=p,f=part
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
यथा यथा pos=i