Original

समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम् ।तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् ॥ ४ ॥

Segmented

समुद्धृतम् इदम् ब्रह्मन् कथा-अमृतम् अनुत्तमम् तपः-निधे त्वया उक्तम् हि नारायण-कथा-आश्रयम्

Analysis

Word Lemma Parse
समुद्धृतम् समुद्धृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कथा कथा pos=n,comp=y
अमृतम् अमृत pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
निधे निधि pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
नारायण नारायण pos=n,comp=y
कथा कथा pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s