Original

को हि नाम भवेत्तस्य तेजसा यशसा श्रिया ।सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ॥ ३९ ॥

Segmented

को हि नाम भवेत् तस्य तेजसा यशसा श्रिया सदृशः त्रिषु लोकेषु ऋते धर्म-आत्मजौ युवाम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
नाम नाम pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
ऋते ऋते pos=i
धर्म धर्म pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=2,n=d
युवाम् त्वद् pos=n,g=,c=2,n=d