Original

दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः ।इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना ॥ ३८ ॥

Segmented

दृष्टौ मया युवाम् तत्र तस्य देवस्य पार्श्वतः इह च एव आगतः अस्मि अद्य विसृष्टः परम-आत्मना

Analysis

Word Lemma Parse
दृष्टौ दृश् pos=va,g=m,c=1,n=d,f=part
मया मद् pos=n,g=,c=3,n=s
युवाम् त्वद् pos=n,g=,c=1,n=d
तत्र तत्र pos=i
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
पार्श्वतः पार्श्वतस् pos=i
इह इह pos=i
pos=i
एव एव pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
विसृष्टः विसृज् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s