Original

यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक् ।तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् ॥ ३७ ॥

Segmented

यैः लक्षणैः उपेतः स हरिः अव्यक्त-रूप-धृक् तैः लक्षणैः उपेतौ हि व्यक्त-रूप-धरौ युवाम्

Analysis

Word Lemma Parse
यैः यद् pos=n,g=n,c=3,n=p
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
अव्यक्त अव्यक्त pos=a,comp=y
रूप रूप pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s
तैः तद् pos=n,g=n,c=3,n=p
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
उपेतौ उपे pos=va,g=m,c=1,n=d,f=part
हि हि pos=i
व्यक्त व्यक्त pos=a,comp=y
रूप रूप pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
युवाम् त्वद् pos=n,g=,c=1,n=d