Original

नारद उवाच ।दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः ।सर्वे हि लोकास्तत्रस्थास्तथा देवाः सहर्षिभिः ।अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ ॥ ३६ ॥

Segmented

नारद उवाच दृष्टो मे पुरुषः श्रीमान् विश्व-रूप-धरः ऽव्ययः सर्वे हि लोकाः तत्र स्थाः तथा देवाः सह ऋषिभिः अद्य अपि च एनम् पश्यामि युवाम् पश्यन् सनातनौ

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
रूप रूप pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
स्थाः स्थ pos=a,g=m,c=1,n=p
तथा तथा pos=i
देवाः देव pos=n,g=m,c=1,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
अद्य अद्य pos=i
अपि अपि pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
युवाम् त्वद् pos=n,g=,c=2,n=d
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
सनातनौ सनातन pos=a,g=m,c=2,n=d