Original

अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् ।सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ॥ ३४ ॥

Segmented

अथ नारायणः तत्र नारदम् वाक्यम् अब्रवीत् सुख-उपविष्टम् विश्रान्तम् कृत-आतिथ्यम् सुख-स्थितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
नारायणः नारायण pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
नारदम् नारद pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सुख सुख pos=a,comp=y
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
विश्रान्तम् विश्रम् pos=va,g=m,c=2,n=s,f=part
कृत कृ pos=va,comp=y,f=part
आतिथ्यम् आतिथ्य pos=n,g=m,c=2,n=s
सुख सुख pos=a,comp=y
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part