Original

तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत ।आज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा ॥ ३३ ॥

Segmented

तेषु तत्र उपविष्टेषु स देशो ऽभिव्यराजत आज्य-आहुति-महा-ज्वाला यज्ञ-वाटः ऽग्निभिः यथा

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तत्र तत्र pos=i
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
तद् pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
ऽभिव्यराजत अभिविराज् pos=v,p=3,n=s,l=lan
आज्य आज्य pos=n,comp=y
आहुति आहुति pos=n,comp=y
महा महत् pos=a,comp=y
ज्वाला ज्वाला pos=n,g=m,c=3,n=p
यज्ञ यज्ञ pos=n,comp=y
वाटः वाट pos=n,g=m,c=1,n=s
ऽग्निभिः अग्नि pos=n,g=m,c=3,n=p
यथा यथा pos=i