Original

पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च ।पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप ॥ ३२ ॥

Segmented

पश्चात् नारदम् अव्यग्रौ पाद्य-अर्घ्य प्रपूज्य च पीठ च उपविष्टौ तौ कृत-अतिथि-आह्निकौ नृप

Analysis

Word Lemma Parse
पश्चात् पश्चात् pos=i
नारदम् नारद pos=n,g=m,c=2,n=s
अव्यग्रौ अव्यग्र pos=a,g=m,c=1,n=d
पाद्य पाद्य pos=n,comp=y
अर्घ्य अर्घ्य pos=n,g=n,c=3,n=d
प्रपूज्य प्रपूजय् pos=vi
pos=i
पीठ पीठ pos=n,g=n,c=7,n=d
pos=i
उपविष्टौ उपविश् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
कृत कृ pos=va,comp=y,f=part
अतिथि अतिथि pos=n,comp=y
आह्निकौ आह्निक pos=n,g=m,c=1,n=d
नृप नृप pos=n,g=m,c=8,n=s