Original

ततस्तौ तपसां वासौ यशसां तेजसामपि ।ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् ॥ ३१ ॥

Segmented

ततस् तौ तपसाम् वासौ यशसाम् तेजसाम् अपि ऋषी शम-दम-उपेतौ कृत्वा पूर्वाह्णिकम् विधिम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तपसाम् तपस् pos=n,g=n,c=6,n=p
वासौ वास pos=n,g=m,c=1,n=d
यशसाम् यशस् pos=n,g=n,c=6,n=p
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
अपि अपि pos=i
ऋषी ऋषि pos=n,g=m,c=1,n=d
शम शम pos=n,comp=y
दम दम pos=n,comp=y
उपेतौ उपे pos=va,g=m,c=1,n=d,f=part
कृत्वा कृ pos=vi
पूर्वाह्णिकम् पूर्वाह्णिक pos=a,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s