Original

श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ ।इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् ।उपोपविविशे तत्र पीठे कुशमये शुभे ॥ ३० ॥

Segmented

श्वेतद्वीपे मया दृष्टाः तादृशौ ऋषि-सत्तमौ इति संचिन्त्य मनसा कृत्वा च अभिप्रदक्षिणम् उपोपविविशे तत्र पीठे कुश-मये शुभे

Analysis

Word Lemma Parse
श्वेतद्वीपे श्वेतद्वीप pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part
तादृशौ तादृश pos=a,g=m,c=1,n=d
ऋषि ऋषि pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
कृत्वा कृ pos=vi
pos=i
अभिप्रदक्षिणम् अभिप्रदक्षिणम् pos=i
उपोपविविशे उपोपविश् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
पीठे पीठ pos=n,g=n,c=7,n=s
कुश कुश pos=n,comp=y
मये मय pos=a,g=n,c=7,n=s
शुभे शुभ pos=a,g=n,c=7,n=s