Original

नवनीतं यथा दध्नो मलयाच्चन्दनं यथा ।आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ॥ ३ ॥

Segmented

नवनीतम् यथा दध्नो मलयात् चन्दनम् यथा आरण्यकम् च वेदेभ्य ओषधिभ्यो ऽमृतम् यथा

Analysis

Word Lemma Parse
नवनीतम् नवनीत pos=n,g=n,c=1,n=s
यथा यथा pos=i
दध्नो दधि pos=n,g=n,c=5,n=s
मलयात् मलय pos=n,g=m,c=5,n=s
चन्दनम् चन्दन pos=n,g=n,c=1,n=s
यथा यथा pos=i
आरण्यकम् आरण्यक pos=n,g=n,c=1,n=s
pos=i
वेदेभ्य वेद pos=n,g=m,c=5,n=p
ओषधिभ्यो ओषधि pos=n,g=m,c=5,n=p
ऽमृतम् अमृत pos=n,g=n,c=1,n=s
यथा यथा pos=i