Original

तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः ।स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा ॥ २८ ॥

Segmented

तौ दृष्ट्वा नारदो हृष्टः ताभ्याम् च प्रतिपूजितः स्वागतेन अभिभाष्य अथ पृष्टः च अनामयम् तदा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
नारदो नारद pos=n,g=m,c=1,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
ताभ्याम् तद् pos=n,g=m,c=3,n=d
pos=i
प्रतिपूजितः प्रतिपूजय् pos=va,g=m,c=1,n=s,f=part
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
अभिभाष्य अभिभाष् pos=vi
अथ अथ pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
अनामयम् अनामय pos=n,g=n,c=2,n=s
तदा तदा pos=i