Original

षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ ।स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ ॥ २६ ॥

Segmented

षष्टि-दन्तौ अष्ट-दंष्ट्रौ मेघ-ओघ-सदृश-स्वनौ सु आस्यौ पृथु-ललाटौ च सु हनू सुभ्रु-नासिकौ

Analysis

Word Lemma Parse
षष्टि षष्टि pos=n,comp=y
दन्तौ दन्त pos=n,g=m,c=1,n=d
अष्ट अष्टन् pos=n,comp=y
दंष्ट्रौ दंष्ट्र pos=n,g=m,c=1,n=d
मेघ मेघ pos=n,comp=y
ओघ ओघ pos=n,comp=y
सदृश सदृश pos=a,comp=y
स्वनौ स्वन pos=n,g=m,c=1,n=d
सु सु pos=i
आस्यौ आस्य pos=n,g=m,c=1,n=d
पृथु पृथु pos=a,comp=y
ललाटौ ललाट pos=n,g=m,c=1,n=d
pos=i
सु सु pos=i
हनू हनु pos=n,g=m,c=1,n=d
सुभ्रु सुभ्रु pos=a,comp=y
नासिकौ नासिका pos=n,g=m,c=1,n=d