Original

तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् ।श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥ २४ ॥

Segmented

तेजसा अभ्यधिकौ सूर्यात् सर्व-लोक-विरोचनात् श्रीवत्स-लक्षणौ पूज्यौ जटा-मण्डली-धारिनः

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
अभ्यधिकौ अभ्यधिक pos=a,g=m,c=2,n=d
सूर्यात् सूर्य pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
विरोचनात् विरोचन pos=a,g=m,c=5,n=s
श्रीवत्स श्रीवत्स pos=n,comp=y
लक्षणौ लक्षण pos=n,g=m,c=2,n=d
पूज्यौ पूजय् pos=va,g=m,c=2,n=d,f=krtya
जटा जटा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
धारिनः धारिन् pos=a,g=m,c=2,n=d