Original

ततः स ददृशे देवौ पुराणावृषिसत्तमौ ।तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥ २३ ॥

Segmented

ततः स ददृशे देवौ पुराणौ ऋषि-सत्तमौ तपः चः सु महत् आत्म-निष्ठौ महा-व्रता

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
देवौ देव pos=n,g=m,c=2,n=d
पुराणौ पुराण pos=a,g=m,c=2,n=d
ऋषि ऋषि pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=2,n=d
तपः तपस् pos=n,g=n,c=2,n=s
चः चर् pos=va,g=m,c=2,n=d,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
निष्ठौ निष्ठ pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
व्रता व्रत pos=n,g=m,c=2,n=d