Original

ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् ।निपपात च खात्तूर्णं विशालां बदरीमनु ॥ २२ ॥

Segmented

ततो मेरोः प्रचक्राम पर्वतम् गन्धमादनम् निपपात च खात् तूर्णम् विशालाम् बदरीम् अनु

Analysis

Word Lemma Parse
ततो ततस् pos=i
मेरोः मेरु pos=n,g=m,c=5,n=s
प्रचक्राम प्रक्रम् pos=v,p=3,n=s,l=lit
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i
खात् pos=n,g=n,c=5,n=s
तूर्णम् तूर्णम् pos=i
विशालाम् विशाल pos=a,g=f,c=2,n=s
बदरीम् बदरी pos=n,g=f,c=2,n=s
अनु अनु pos=i