Original

पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् ।यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः ॥ २१ ॥

Segmented

पश्चाद् अस्य अभवत् राजन्न् आत्मनः साध्वसम् महत् यद् गत्वा दूरम् अध्वानम् क्षेमी पुनः इह आगतः

Analysis

Word Lemma Parse
पश्चाद् पश्चात् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
साध्वसम् साध्वस pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
यद् यत् pos=i
गत्वा गम् pos=vi
दूरम् दूर pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
क्षेमी क्षेमिन् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part