Original

प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् ।निवृत्तो नारदो राजंस्तरसा मेरुमागमत् ।हृदयेनोद्वहन्भारं यदुक्तं परमात्मना ॥ २० ॥

Segmented

प्राप्य श्वेतम् महा-द्वीपम् दृष्ट्वा च हरिम् अव्ययम् निवृत्तो नारदो राजन् तरसा मेरुम् आगमत् हृदयेन उद्वहन् भारम् यद् उक्तम् परम-आत्मना

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
हरिम् हरि pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
नारदो नारद pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
हृदयेन हृदय pos=n,g=n,c=3,n=s
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part
भारम् भार pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
परम परम pos=a,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s