Original

इदं शतसहस्राद्धि भारताख्यानविस्तरात् ।आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥ २ ॥

Segmented

इदम् शत-सहस्रात् हि भारत-आख्यान-विस्तरात् आमथ्य मति-मन्थेन ज्ञान-उदधिम् अनुत्तमम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
सहस्रात् सहस्र pos=n,g=n,c=5,n=s
हि हि pos=i
भारत भारत pos=n,comp=y
आख्यान आख्यान pos=n,comp=y
विस्तरात् विस्तर pos=n,g=m,c=5,n=s
आमथ्य आमथ् pos=vi
मति मति pos=n,comp=y
मन्थेन मन्थ pos=n,g=m,c=3,n=s
ज्ञान ज्ञान pos=n,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s